Ekatriṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकत्रिंशतिमः

31



279. śīlena udgata bhavanti samādhikāṅkṣī

sthita gocare daśabalāna akhaṇḍaśīlāḥ|

yāvanti saṃvarakriya anuvartayanti

tāṃ sarvasattvahita bodhayi nāmayanti||1||



280. saci pratyayānarahabodhi spṛhāṃ janeti

[duḥśīla bhoti] viduṣāṃ tatha chidracārī |

atha bodhi uttamaśivāṃ pariṇāmayanti

sthitu śīlapāramita kāmaguṇebhi yukto||2||



281. yo dharma bodhiguṇaāgamu sūratānāṃ

so śīlaarthu guṇadharmasamanvitānām|

yo dharma bodhiguṇahāni hitaṃkarāṇāṃ

duḥśīlatā ayu prakāśitu nāyakena||3||



282. yadi pañca kāmaguṇa bhuñjati bodhisattvo

buddhaṃ ca dharma śaraṇāgatu āryasaṃgham|

sarvajñatā ca manasī bhaviṣyāmi buddho

sthitu śīlapāramita vedayitavya vijño||4||



283. yadi kalpakoṭi daśabhī kuśalaiḥ pathebhi-

ścaramāṇu pratyayarahatvaspṛhāṃ janeti|

tada khaṇḍaśīlu bhavate api chidraśīlo

pārājiko gurutaro ayu cittupādo||5||



284. rakṣantu śīla pariṇāmayi agrabodhiṃ

na ca tena manyati na ātmana karṣayethā|

ahusaṃjñatā ca parivarjita sattvasaṃjñā

sthitu śīlapāramiti vucyati bodhisattvo||6||



285. yadi bodhisattva caramāṇu jināna mārge

imi śīlavānimi duśīla karoti sattvān|

nānātvasaṃjñaprasṛto paramaṃ duśīlo

api chidraśīlu na tu so pariśuddhaśīlo||7||



286. yasyo na asti ahasaṃjña na sattvasaṃjñā

saṃjñāvirāgu kutu tasya asaṃvaro'sti|

yasyo na saṃvari asaṃvari manyanāsti

ayu śīlasaṃvaru prakāśitu nāyakena||8||



287. yo evaśīlasamanvāgatu niṣprapañco

anapekṣako bhavati sarvapriyāpriyeṣu|

śirahastapāda tyajamāna adīnacitto

sarvāstityāgi bhavate satataṃ alīno||9||



288. jñātvā ca dharmaprakṛtīṃ vaśikā nirātmyaṃ

ātmāna māṃsa tyajamānu adīnacitto|

prāgeva vastu tada bāhira nātyajeyā

asthānameta yadi matsari so kareyā||10||



289. ahasaṃjñatastu mamatā bhavate ca rāgo

kutu tyāgabuddhi bhaviṣyati sā muhānām|

mātsarya preta bhavate upapadyayātī

athavā manuṣya tada bhoti daridrarūpo||11||



290. tada bodhisattva imi jñātva daridrasattvān

dānādhimukta bhavatī sada muktatyāgī |

catvāri dvīpi samalaṃkṛtu kheṭatulyaṃ

dattvā udagra bhavate na hi dvīpalabdho||12||



291. dānaṃ daditva vidu paṇḍitu bodhisattvo

yāvanti sattva tribhave samanvāharitvā|

sarveṣu teṣu bhavate ayu dattadānaṃ

taṃ cāgrabodhi pariṇāmayate jagārtham||13||



292. na ca vastuniśrayu karoti daditva dānaṃ

vidu pāku naiva pratikāṅkṣati so kadācit|

evaṃ tyajitva bhavate vidu sarvatyāgī

alpaṃ tyajitva labhate bahu aprameyam||14||



293. yāvanta sattva tribhave nikhilena asti

te sarvi dāna dadayanti anantakalpān|

buddhānuloki vidu nārhatipratyayānāṃ

yāvanti śrāvakaguṇān parikalpa sthāne||15||



294. yaśco upāyakuśalo vidu bodhisattvo

teṣāṃ sa puṇyakriyavastvanumodayitvā|

sattvārtha agravarabodhayi nāmayeyā

abhibhoti sarvajagatī pariṇāmayukto||16||



295. kācasya vā maṇina rāśi siyā mahanto

vaiḍūryaratna abhibhoti sa sarva eko|

emeva sarvajagatī pṛthu dānaskandho

abhibhoti sarvapariṇāmaku bodhisattvo||17||



296. yadi bodhisattva dadamāna jagasya dānaṃ

mamatāṃ na tatra karayenna ca vastuprema|

tatu vardhate kuśalamūla mahānubhāvo

candro va tatra prabhamaṇḍalu śuklapakṣe||18||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dharmodgataparivarto nāmaikatriṃśatimaḥ||